A 413-26 Jaiminisūtra

Template:IP

Manuscript culture infobox

Filmed in: A 413/26
Title: Jaiminisūtra
Dimensions: 23.8 x 10.4 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7162
Remarks:


Reel No. A 413/26

Inventory No. 26038

Title Jaiminīyasūtraṭīkā

Remarks

Author Jaminī

Subject Jyotiṣa

Language Sanskrit

Text Features about location of the planets

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 11.5 cm

Binding Hole

Folios 17

Lines per Folio 9

Foliation figures on both margins of the verso

Place of Deposit NAK

Accession No. 5/7162

Manuscript Features

Excerpts

Beginning

|| śrī gaṇapataye namaḥ gurubhyo namaḥ

bhūmānaṃ puruṣārthasāramakhilādhāraṃ prakāśaṃ paraṃ
sīmānaṃ bhavasāgarasya sakalānaṃdā mṛtāṃbhonidhiṃ ||

sanmānaṃ satataṃ pramāṇa padavī dūraṃ vidūraṃ hṛdisvā
tmānaṃ śruti śekharaika hṛdayaṃ sphūrtti svarupaṃ śraye 1

bhāva yāmyo hṛdi śrīmadgopālānaṃda deśikān
śrīmatsvayaṃ prakāśāryān śrī śrīdharagurunapi 2 (fol. 1v1–4)

End

rāśisatva samānatvevahu varśovalī bhavet |
ekaḥ svocca gata stvanyaḥ paratradi saṃsthitaḥ
grāhaye ducca kheṭasthaṃ rāśimanyaṃ vihāyanai |
evaṃ sarvaṃ samālocya jātasya nidhanaṃ vadediti |
ayamatra nirṇayaḥ vṛściketu bhaumau rājānau
kuṃbhe rāhu śānī ityuktaṃ | tatra dvāvadināthaustaścet dvādaśābdā grātghā dvāṣapinastaścedekobdo grāhyaityapyudita mevatatravṛścikāt kuṃbhādvā -------------------- /// (fol. 17r5–9)

Microfilm Details

Reel No. A 413/26

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 4-10-2004